SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ manam उणादिविवृतिः (२१९) मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्य उरः ॥ ४२७ ॥ मयूरः ॥ मसूरः । पशूरः । खटूरः। खडूरः । खरः। कर्जूरः। सर्जूरः । कर्पूरः । वल्लूरः । मण्डूरः ॥ सिन्दूरकचूंरपत्तरधुत्तूरादयः ॥ ४३० ॥ __ स्यन्देः सिन्द च ॥ सिन्दूरम् । करोतेश्वोऽन्तश्च । करः । पतेस्तोऽन्तश्च । पत्तूरम् । धुवो द्विरुक्तस्तोऽन्तो इस्वश्च । धुत्तूरः। आदिशब्दादन्येऽपि ॥ कुगुपतिकथिकुथिकठिकुठिकुटिगडिगुडिमुदिमूलिदंशिभ्यः केरः॥ ४३१ ॥ कुबेरः ॥ गुवेरम् । पतेरः । कथेरः । कुथरः । कठेरः । कुठेरः। कुटेरः । गडेरः । गुडेरः । मुदेरः । मूलेरः । मूलेरम् । दशेरः॥ कठिचकिसहिभ्य ओरः ॥ ४३३ ॥ ... कठोरः ॥ चकोरः । सहोरः ॥ कोरचोरमोरकिशोरघोरहोरादोरादयः ॥ ४३४ ॥ कारयतेश्चरतेमियतेश्च डित् ॥ कोरः। चोरः। मोरः। कशेरिच्चोपान्त्यस्य । किशोरः । हन्तेर्डित् घश्च । घोरम् । हरतेश्च डित् । होरा। ददाते तेर्वा, दोरः । आदिग्रहणादन्येऽपि ॥ किशवृभ्यः करः ॥ ४३५॥ किःसौत्रः । केकरः । शर्करा । वर्करः ॥ .... सूपुषिभ्यां कित् ॥ ४३६ ॥ करः ॥ सूकरः । पुष्करम् ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy