SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पपौ ॥ आख्यातप्रकरणम्. ( ११ ) इन्ध्यसंयोगात् परोक्षा किद्वत् ॥ ४ । ३ । २१ ॥ अवित् ।। इति किश्वात् इडेत्पुसीत्यालुकि । पपतुः । पपुः ॥ सृजिदृशिस्कृस्वरात्त्वतस्तृज्नित्यानिटस्थवः॥४४॥७८॥ विहितस्यादिरिड् वा ॥ "स्वरान्तोऽकारवान् वा यस्तृच्यनिट् थवि वेडयम् । ऋदन्त ईदग् नित्यानिट् स्त्राद्यन्यः सेट् परोक्षके ॥ १ ॥” पपाथ । पथि । पपथुः । पप । पपौ । पपिव । पपिम || गापास्थासादामाहाकः || ४ | ३ । ९६ ॥ क्कित्याशिष्येः ।। पेयात् ।। एकस्वरादनुस्वारेऽतः ॥ ४ । ४ । ५६ ॥ धातोः स्ताशित इण् न ॥ पाता । इमाचात्रानिट्कारिकाः ॥ "श्विश्रिडीशीयुरुक्षुक्ष्णुस्नुभ्यश्च दृगो वृङः । ऊदृदन्तयुजादिभ्यः, खरान्ता धातवः परे ॥ १॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिची पचिः ॥ २ ॥ सिञ्चतिर्मुचिरतोऽपि पृच्छतिस्जिमस्जिभुजयो युजिर्यजि: । वञ्जरञ्जिरुजयो णिजिविज़ षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy