SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उणादिविष्कृतिः अशो रश्चादौ ॥ २७० ॥ अनः ॥ रशना ॥ उन्देनलुक् च ॥ २७१ ॥ अनः ॥ ओदनः ॥ हन्तेर्घतजघौ च ॥ २७२ ॥ अनः ॥ घतनः । जघनम् ॥ श्याकठिखलिनल्यविकुण्डिभ्य इनः ॥ २८२ ॥ S २०६ ( २०९ श्येनः ॥ कठिनम् । खलिनम् । नलिनम् । अविनम् । कुण्डिनः । कुण्डिनम् ॥ विपिनाजिनादयः ॥ २८४ ॥ किदिनान्ता निपात्यन्ते । व पेर्वेर्वा इच्चोपान्त्यस्य । विपिनम् । अजेव भावाभावश्यं । अजिनम् । आदिग्रहणादन्येऽपि ॥ कृत्स्नम् ॥ अक्ष्णम् ॥ यम्यजिशक्यर्जिशीयजितभ्य उनः ॥ २८८ ॥ と यमुना । वयुनम् । वर्युनः । शकुनः । अर्जुनः । अर्जुनी । अर्जुनम् । शयुनः । यजुना । तरुणः । लत्वे, तलुनः ॥ कृत्यशौभ्यां नक् ॥ २९४ ॥ भापाचणिचभिविषिस्तृपतशोतल्यलिशमिरमिव पिभ्यः पः ॥ २९६ ॥ भापः ॥ पापम् । चण्पा । चम्पा । वेष्पः । निवेष्यः । सर्पः । पर्पः । तर्पः । शेषः । तल्पम् । अल्पम् । शम्पा । रम्पा । बप्पः ॥ पुसुकुरुतुच्युस्त्वादेरुच ॥ २९७ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy