SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (२०६) श्रीलघुहेमप्रभाव्याकरणम्. टिदन्तः ॥ आशिषीत्येके । तरन्तः । तरन्ती । जयन्तः। भवन्तः । वदन्तः । वहन्तः । वसन्तः । भासन्तः । ण्यन्तादपि । भासयन्तः । अदन्तः। साधन्तः। साधयन्तः । मदयन्तः । गडन्तः । गडयन्तः । गण्डयन्तः । मण्डयन्तः । नन्दयन्तः । रेवन्तः॥ सीमन्तहेमन्तभदन्तदुष्यन्तादयः ॥ २२२ ॥ अन्तप्रत्ययान्ता निपात्यन्ते ॥ सिनोतेः सीम् च । सीमन्तः । हन्तेहिंनोतेर्वा हेम् च। हेमन्तः। भन्दते लुक् च। भदन्तः। दुषेर्योऽन्तश्च । दुष्यन्तः । आदिग्रहणादन्येऽपि ॥ शकेरुन्तः ॥ २२३ ॥ शकुन्तः ॥ कमिनुगार्तिभ्यस्थः ॥ २२५ ॥ कन्या । पोथः ॥ गाथा । अर्थः ॥ _____ नीनूरमिततुदिवचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् ॥ २२७ ॥ ____थः॥ नीथम् । सुनीथः । नूथम् । रथः । तीर्थम् । तुत्यम् । उक्थम् । रिक्थम् । सिकथम् । शूथः । हथः । पीयम् । पीथः । गोपीयः । अवगीथम् । उद्गीथः ।। न्युद्भयां शीङः ॥ २२८ ॥ कित् थः ॥ निशीथः । उच्छीथः ॥ अवभृनि:समिणभ्यः ॥ २२९ ॥ कित् थः ॥ अवभृथः । निर्ऋथः । समिथः ॥ सर्तेर्णित् ।। २३०॥ थः॥ सार्थः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy