SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभान्याकरणम्. भजिभासिमिदो घुरः ॥ ५ । २ । ७४ ॥ शीलादिसदर्थात् ॥ भङ्गुरम् । भासुरम् । मेदुरम् ॥ वेत्तिच्छिदभिदः कित् ॥ ५ । २ । ७५ ॥ शीलादिसदर्थाद् घुरः ॥ विदुरः । छिदुरः । भिदुरः ॥ भयो रुरुकलुकम् ॥ ५ । २ । ७६ ॥ शीलादिसदर्थात्कित ॥ भीरुः । भीरुकः । भीलुकः ॥ सृजनशष्ट्वरप् ॥ ५ | २ | ७७ ॥ शीलादिसदर्यात्कित् ॥ सृत्वरी । जित्वरी । इत्वरः । नश्वरः । गत्वरः ॥ ५ । २ । ७८ ।। गमेवर मश्च त् निपात्यते ॥ गत्वरी ॥ स्म्यजसहिंसदीपकम्पकमनमो रः ॥ ५ । २ । ७९ ॥ शीलादिसदर्थात् ॥ स्मेरम् । अजस्रम् । हिंस्रः । दीमः । क ( १९६ ) म्पः । कम्रः । नम्रः ॥ तृषिधृषिस्वपो नजिङ् ॥ ५ । २ । ८० ॥ शीलादिसदर्थात् ॥ तृष्णक् । धृष्णक् । स्वमजौ ॥ स्थेशभासपिसकसो वरः ॥ ५ । २ । ८१ ॥ शीलादिसदर्थात् ॥ स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः ॥ यायावरः ॥ ५ । २ । ८२ ।। निपात्यते ॥ यायवरः ॥ दियुद्ददृज्जगज्जुहूवाक्प्राड्धीश्री सूज्वायतस्तूकटप्रूपरिवाभ्राजादयः क्किपू ।। ५ । २ । ८३ ॥ शीलादौ सत्यर्थे निपात्यन्ते ॥ दिद्युत् । दत् । जगत् । जुहूः ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy