SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम्. (१८७) सन्निवरदः ॥ ४।४।६३ ॥ क्तयोरादिरिड् न ॥ समर्णः । समर्णवान् । न्यणः । न्यणवान् व्यणः । व्यर्णवान् । सन्निवेरिति किम् ? । अर्दितः ॥ अविदरेऽभेः॥४।४।६४ ॥ अः परयोः क्तयोरादिरिड न॥ अभ्यणः । अभ्यर्णवान्। अवि दूर इति किम् ? । अभ्यर्दितो दीनः शीतेन ॥ वर्त्तवृत्तं ग्रन्थे ॥ ४।४।६५ ।। ते निपात्यते ॥ वृत्तो गुणश्छात्रेण। ग्रन्थ इति किम् ? । वर्तितं कुङ्कुमम् ॥ धृषशसः प्रगल्भे ॥ ४ । ४ । ६६ ॥ क्तयोरादिरिड् न ॥ धृष्टः । विशस्तः। प्रगल्भ इति किम् ? । धर्षितः । विशसितः ॥ कषः कृच्छगहने ॥४।४।६७ ॥ क्तयोरादिरिड् न ॥ कष्टं दुःखम् । कष्टं वनम् । कृच्छ्रगहन इति किम् ? । कषितं स्वर्णम् ॥ घुषेरविशब्दे ॥४।४ । ६८ ॥ क्तयोरादिरिड् न ॥ घुष्टा रज्जुः । घुष्टवान् । अविशब्द इति किम् ? । अवघुषितं वाक्यम् ॥ बलिस्थूले दृढः ॥ ४ । ४ । ६९ ॥ दृहेहेर्वाऽयं निपात्यते ॥ दृढः । बलिस्थूल इति किम ?। हितम् । देहितम् ॥ क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढ परिवृढं मन्थस्वरमनस्तमासक्तास्पष्टानायासभूशप्र
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy