SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (१८०) श्रील हेमामावरणमा क्लिषशीस्वासिवसजनेरुहजभजे त५।११९॥ भूतादौ विहितः कर्तरि वा ॥ आश्लिष्टः कान्तां चैत्रः। आश्लिष्टा कान्ता चैत्रेण। आश्लिष्ट चैत्रेण । अतिशयिता गुरु शिष्याः। अतिशयितो गुरुः शिष्यैः। उपस्थिता गुरु शिष्याः। उपस्थिती गुरुः शिष्यैः । उपासिता गुरुं ते । उपासितो गुरुस्तैः । अनूषिता गुरु ते । अनूषितो गुरुस्तैः । अनुजातास्तां ते। अनुजाता सा तैः । आरूढोऽश्वं सः । आरूढोऽश्वस्तैः । अनुजीर्णास्तां ते । अनुजीर्णा सा तैः । विभक्ताः स्वं ते । विभक्तं स्वं तैः ॥ आरम्भे ॥ ५। १ । १० ॥ धातोभूतादौ यः क्तो विहितः स कर्तरि वा ॥ प्रकृताः कटं ते। प्रकृतः कटस्तैः॥ गत्यर्थाकर्मकपिबभुजेः ॥ ५। १ । ११ ॥ कर्तरि क्तो वा ॥ गतोऽसौ ग्रामम् । गतो ग्रामस्तेत । आसितोऽसौ। आसितं तेन । पीताः पयः। पीतं पयः । भुक्तास्ते । भुक्तं तैः ॥ अद्यर्थाच्चाधारे ॥ ५। १ । १२॥ गत्यर्थाकर्मकपिबभुजेः क्तो वा ॥ इदमेषां जग्धम् , यातम् , शयितम् , पीतम् , भुक्तं वा । पक्षे कर्तृकर्मभावेषु ॥ ह्रादो हृद् क्तयोश्च ॥ ४ । २ । ६७ ॥ तौ ॥ रदादमूर्च्छमदः क्तयोर्दस्य च ॥ ४ । २ । ६९॥ तो धातोनः ॥ हुन्नः । हन्नवान् । पूर्णः । पूर्णवान् । अमूर्छमद इति किम् ? । मूर्तः । मत्तः । रदात्त इति किम् ?। चरितम् । मुदितम् ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy