SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ( ६ ) श्री लघुहेमप्रभाव्याकरणम्. धातोः पराद्धेः॥ भव । भवतात् । भवतम् । भवत । आशिषि, श्रेयस्वी भवतात् सौम्य । भवानि । भवाव । भवाम || अनद्यतने ह्यस्तनी ॥ ५ । २ । ७ ॥ भूतेऽर्थेवर्तमानाद्धातोः ॥ अधातोरादिह्यस्तन्यां चामाङा ॥ ४ । ४ । २९ ॥ अद्यतनीक्रियातिपत्त्योश्च ॥ अभवत् ह्यो जिनाच | अभवताम् । अभवन् । अभवः । अभवतम् । अभवत | अभवम् । अभवाव । अभवाम || भूतार्थाद्धातोः ॥ अद्यतनी ॥ ५ । २ । ४॥ सिजद्यतन्याम् ॥ ३ । ४ । ५३ ॥ धातोः ॥ इकारचकारौ विशेषणार्थौ ॥ पिबैतिदाभूस्थः सिचो लुप्परस्मै न चेट् ॥ ४ । ३ । ६६ ॥ लुब्योगे || देति दासंज्ञा धातवः ॥ भवतेः सिलुपि ॥ ४ । ३ । १२ ॥ न गुणः ॥ अडागमे, अभूत् अद्य दृष्टिः । अभूताम् । अभू-अन् इति स्थिते धातोरिवर्णोवर्णस्येत्युवादेशे || भुवो वः परोक्षायतन्योः ॥ ४ । २ । ४३ ॥ उपान्त्यस्योत् ।। अभूवन् । अभूः । अभूतम् । अभूत । अभूवम् । अभूव । अभूम ॥ परोक्षे ॥ ५ । २ । १२॥ भूतानद्यतने वर्तमानाद्धातोः परोक्षा | भू- इति स्थिते ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy