SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (१५८) श्रीलघुहेमप्रभाव्याकरणम्. धातोर्यथासङ्ख्यम् ॥ भोग्यम् । तेऽनिट इति किम् ? । सङ्कोचः । पाणिसमवाभ्यां सृजः ॥ ५।१।१८॥ घ्यण ॥ पाणिसा, समवसर्या रज्जुः ॥ उवर्णादावश्यके ॥ ५। १ । ११९ ॥ घोत्ये धातोय॑ण ।। लाव्यम् । अवश्यलाव्यम् । आसुयुवपिरपिलपित्रपिडिपिदभिचम्यानमः॥ ५।१ । २०॥ घ्यण ॥ आसाव्यम् । याव्यम् । वाप्यम् । राप्यम्। लाप्यम् । अपनाष्यम् । डेप्म् । दाभ्यम् । आचाम्यम् । आनाम्यम् ॥ वाधारेऽमावस्या ॥ ५। १ । २१ ॥ . अमापूर्वाद्वसतेराधारे ध्यण् धातोर्वा इस्वश्व निपात्यते ॥ अमावस्या । अमावास्या ॥ न्यवृद्गमेघादयः ॥४।१। ११२ ॥ यथासङ्खथं कृतकत्वाः कृतगत्वाः कृतघत्वा तिपात्यन्ते ॥ न्यङ्कः शोकः । उद्गः । न्युगः । मेघः । ओघः ॥ न वश्चेगतौ ॥ ४ । १ । ११३ ॥ कत्वम् ॥ वयम् । गताविति किम् ?। वङ्कयं काष्ठम्॥ यजेर्यज्ञाङ्गे ॥ ४ । १ । ११४ ॥ गत्वं न ॥ पञ्च प्रयाजाः । यज्ञाङ्ग इति किम् ?। प्रयागः ॥ ध्यण्यावश्यके ॥ ४ । १ । ११५॥ चजोः कगौ न ॥ अवश्यपाच्यम् । अवश्यरज्यम् । आवश्यक इति किम् ?। पाक्यम् ॥ निप्रायुजः शक्ये ॥ ४ । १। ११६ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy