SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( १२९) न्यत्र ॥ अरर आराकर्मणि । ३७ || सपर पूजायाम् ॥ ३८ ॥ समर युद्धे । ३९ ॥ ॥ इति कण्ड्वादयः ॥ नानो द्वितीयाद्यथेष्टम् ॥ ४ । १ । ७ ॥ स्वरादेर्नामधातोर्द्वित्वभाजो द्वितीयादारभ्यैकस्वरांशो यथेष्टं द्विः । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति ॥ अन्यस्य ॥ ४ । १ । ८ ॥ स्वरादेरन्यस्य नामधातोर्द्वित्त्वभाज एकस्वरांशो यथेष्टं प्रथमादिर्द्विः ॥ पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयषिषति ॥ कण्ड्वादेस्तृतीयः ॥ ४ । १ । ९॥ कण्ड्वादविभाज एकस्वरोंऽशस्तृतीय एव द्विः ।। कण्डूयियिपति | असूयियिषति ॥ पुनरेकेषाम् || ४ | १ । १० ॥ मते द्वित्वे कृते द्विश्वम् ॥ सुसोपुपिषते । एकेषामिति किम् ? सोबुपिषते । सन्नन्ताणिगि बुभूषयति । यङन्ताणिगि । बोभूययति । यङ्लुबन्ताण्णिाग, बोभावयति । णिगन्ताण्णिगि । भावयति । ण्यन्तात्सनि विभावयिषति । यङ् सन् ण्यन्तात् सन् । बोभूयिषयिषति । यङ् णिग् सन्नन्ताण्णिग् बोभूयविषयतीत्यादि ॥ ॥ इति प्रत्ययमाला ॥ इङितः कर्त्तरि । एधते । आस्ते । शेते ॥ 1 क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो ह्रवहश्चा नन्योन्यार्थे || ३ | ३ । २३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy