SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री घुमत्रभाष्याकरणम्. रुदविदमुषमहस्वपप्रच्छः सन् च ॥ ४ । ३ । ३२ ॥ ret किं । जिघृक्षति । जुघुक्षति । बुभूषति । रुरुदिषति । विविदिषति । मुमुषिषति । सुषुप्सति । पिपृच्छिषति ॥ नामिनोऽनिट् ॥ ४ । ३ । ३३ ॥ (११२) धातोः सन् किद्वत् ॥ स्वरहन्गमोः सनि त्रुटि ॥ ४ । १ । १०४ ॥ धातोर्दीर्घः ॥ चिचीषति । चिकीषति । चिकीर्षति । जिघांसति । घुटीति किम् ? यियविषति । सनीङश्च ॥ ४ । ४ । २५ ॥ इणिकोरज्ञानार्थयोर्गमुः ॥ प्राग्वत् ॥ ३ । ३ । ७४ ॥ सनः पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्त्तर्यात्मनेपदम् ॥ अधिजिगसितें विद्याम् । जिगमिषति ग्रामम् । मातुरधिजिगमिषति । शिशयिषते । अश्वेन सञ्चिचरिते । ज्ञाने त प्रतीषिषति ।। तु वौ व्यञ्जनादेः सन् चाय्वः ।। ४ । ३ । २५ ॥ उपान्त्ये धातोः क्त्वा सेटौ किद्वा || दिद्युतिषते । दिद्योतिषते । लिलिखिषति । लिलेखिषति । अय्व इति किम् ? दिदेविषति । बिभत्स । विवृत्सति विवर्त्तिषते । चिकृत्सति । चिकर्त्तिषति । चिचत्सति चिचर्त्तिषति । निनृत्सति निनर्त्तिषति ॥ इवृधभ्रस्जदम्भश्रियूणुभरज्ञपिसनित्तनिपतिवृद् दरिद्रः सनः ॥ ४ । ४ । ४७ ॥ धातोरादिरिड् वा । दुद्यूषति । दिदेविषति । सिस्यूषति ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy