SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (९२) श्रीलघुहेमप्रभाव्याकरणम्. षणयोः ॥२॥ लींश् श्लेषणे। ३॥ अलासीत् । अलैषीत् । लिलाय । ललौ। लिल्यतुः। ब्लीश् वरणे।४॥ गतावित्यन्ये । प्लींश् गतौ।५॥ कृ मृ शृश् हिंसायाम्।६॥ शृणाति । शृणीहि । विशश्रतुः। विशशरतुः। पृश् पालनपूरणयोः। ७॥ पपरतुः। पातुः । वृश् वरणे। भरणेऽपि । भ्रंश भजने च । ८॥ भर्त्सने इत्यन्ये । दश् विदारणे । ९॥ भय इत्यन्ये । दद्रतुः । ददरतुः । जृश् वयोहानौ ।१०॥ नृश् नये ।११॥ गृश् शब्दे । १२ ॥ ऋश् गतौ । १३ ॥ अराञ्चकार । ईर्यात् ॥ ॥ वृत् प्वादिादिश्च ॥ ज्ञांश् अवबोधने । १५॥ जानाति । जानीतः। अज्ञासीत् । सिंषश हिंसायाम् । १६ ॥ त्रीश् वरणे। १७ ॥ भ्रीं भरणे।१८॥ हेठेश् भूतप्रादुर्भावे । १९ ॥ हिठश् इत्यन्ये । हेणाति । हेठान । मृडश सुखने ।२०॥ श्रन्थश् मोचनप्रतिहर्षणयोः ॥२१॥ श्रथ्नाति । वा श्रन्थग्रन्थो नलुक् च ॥ ४ । १ । २७ ॥ स्वरस्यावित्परोक्षासेटथवारेने च द्विः ॥ श्रेयतुः। शश्रन्थतुः । मन्थश् विलोडने । २२ ॥ मथान । ग्रन्थश् सन्दर्भे । २३ ॥ ग्रेथिथ। जग्रन्थिथ। कुन्थश सङ्क्शे । २४ ॥ मृदश् क्षोदे । २५॥ गुधश् रोषे । २६ ॥ बन्धंश् बन्धने । २७ ॥ अमान्त्सीत्। अबान्द्वाम् । शुभश् सञ्चलने।२८॥ क्षुम्नाति। क्षुभाण। णभ तुभश् हिंसायाम् ॥२९॥ ननाति। प्रण-नाति। खवश् भूतप्रादुभावे। ३० ॥ खौनाति। खौनीहि । ऊंटं नेच्छन्त्येके । तन्मते खनाति । चान्तोऽयमित्यन्ये । खाति। क्लिशोर विवाधने । ३१ ॥ अक्लेशीत् । अक्तिक्षत् ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy