SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीमत्ययाः । ( ९१ ) पर्यपाभ्यां वर्ज्ये ॥ २ । २ । ७१ ॥ वर्तमानायुक्तात्पञ्चमी । परि अप वा पाटलिपुत्राद् दृष्टो देवः ॥ यतः प्रतिनिधिप्रतिदाने प्रतिना ॥ २ । २ । ७२ ॥ तद्वाचिनः पञ्चमी ॥ अभयकुमारः श्रेणिकतः प्रति । तिलेभ्यः प्रति माषानस्मै प्रयच्छति ॥ आख्यातर्युपयोगे ॥ २ । २ । ७३ ॥ वर्त्तमानात्पञ्चमी ॥ उपयोगो नियमपूर्वकविद्याग्रहणम् । उपाध्यायादधीते शास्त्रम, आगमयति वा । उपयोग इति किम् ? | नटस्य शृणोति ॥ गम्ययपः कर्माधारे ॥ २ । २ । ७४ ॥ वर्तमानात् पञ्चमी ॥ प्रासादादासनाद् वा प्रेक्षते ॥ प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः || २ | २ | ७५ ॥ युक्तात् पञ्चमी ॥ ततः प्रभृति । ग्रीष्मादारभ्य। अन्यो भिन्नो बा मैत्रात् । ग्रामात् पूर्वः । बहिरासदितरो वा ग्रामात् ॥ ऋणाद्धेतोः ॥ २ । २ । ७६ ॥ पञ्चमी ॥ शताः । हेतोरिति किम् ? । शतेन बद्धः ॥ गुणादस्त्रियां नवा ।। २ । २ । ७७ ।। हेतोः पञ्चमी ॥ जाड्याज्जाडयेन वा बद्धः । अस्त्रियां किम् ? | बुद्धया मुक्तः ॥ आरादर्थेः ॥ २ । २ । ७८ ॥ युक्तात्पश्चमी वा ॥ आराद् दूरान्तिकयोः । दूरमन्तिकं ना प्रामस्य ग्रामादा ।।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy