SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 'श्रमाः । ( ८९ ) - युक्ताद् वर्त्तमानाचतुर्थी ॥ द्विजाय गां प्रतिशृणोति, आशृणोति वा ॥ प्रत्यनोर्गुणाख्यातरि ॥ २ ॥ २ ॥ ५७ ॥ 14 युक्ताद् वर्त्तमानाच्चतुर्थी ॥ गुरवे प्रतिगृणाति, अनुगृणाति वा ॥ यद्वीक्ष्ये राधीक्षी ॥ २ । २ । ५८ ॥ तद्वृत्तेचतुर्थी | मैत्राय राध्यति ईक्षते वा ॥ 3 उत्पातेन ज्ञाप्ये ॥ २ । २ । ५९ ॥ वर्तमानाच्चतुर्थी ॥ " वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ १ ॥ " श्लाघ्नुस्थाशपा प्रयोज्ये ॥ २ । २ । ६० ॥ युक्ताज्ज्ञाप्ये वर्त्तमानाच्चतुर्थी | मैत्राय श्लाघते हुते तिष्ठते शपते वा । प्रयोज्य इति किम् ? | मैत्रायात्मान श्लाघते । आत्मनो मा भूत् ॥ 1 तुमोऽर्थे भाववचनात् ।। २ । २ । ६१ ।। स्वार्थे षष्ठीहेतुतृतीयापवादचतुर्थी | पाकाय व्रजेति ॥ गम्यस्याप्ये ॥ २ । २ । ६२ ॥ तुमो वर्त्तनाचतुर्थी ॥ फलेभ्यो व्रजति । गतेनवाऽनासे ॥ २ । २ । ६३ ॥ आप्ये वर्त्तमानाच्चतुर्थी || ग्रामं ग्रामाय वा याति । विप्रनष्टः पन्थानं पथे वा याति । गतेः किम् ? । स्त्रियं गच्छति । मनसा मेरुं गच्छति । अनाप्त इति किम 1 समाप्ते मा भूत् । पन्थानं याति । कुद्योगे तु परत्वात् षष्ठ्येव । ग्रामस्य गन्ता ॥ मन्यस्यानावादिभ्योऽतिकुत्सने ॥ २ । २ । ६४ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy