SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कारकाणि... ( ८३ ) व्याप्यं कर्म वा ॥ शतस्य शतं वा पणायति । दशानां दश वा व्यवहरति । विनिमेयद्यूतपणमिति किम् ? । साधून् पणायति । उपसर्गाद्दिवः || २ | २ | १७ ॥ व्याप्यौ विनिमेयद्यूतपणौ कर्म संज्ञौ वा ॥ शतस्य शतं वा प्रदीव्यति ॥ न ॥ २ । २ । १८ ॥ अनुपसर्गस्य दिवो विनिमेयद्यूतपणौ व्याप्यौ कर्मसंज्ञौ ॥ शतस्य दीव्यति || करणश्च ॥ २ । २ । १९ ।। दिवः करणं कर्म करणञ्च युगपत् । अक्षानक्षैर्वा दीव्यति । अक्षैर्देवयते मैत्रत्रेण ॥ अधेः शीस्थास आधारः ।। २ । २ । २० ॥ कर्म ॥ ग्राममधिशेते, अधितिष्ठति, अध्यास्ते ॥ उपान्वध्याङ्क्षसः ॥ २ । २ । २१ ॥ आधारः कर्म स्यात् ॥ ग्राममुपवसति । अनुवसति । अधिवसति । आवसति । साहचर्यादुपस्य स्थानार्थस्यैव ग्रहणम् । तेनेह न । ग्रामे उपवसति । अदाद्यनदाघोरनदादेरेव ग्रहणमिति वस्तेर्न ॥ वाऽभिनिविशः ॥ २ । २ । २२ ॥ आधारः कर्म ॥ व्यवस्थितविभाषेयम् । तेन ग्राममभिनिविशते । कल्याणेऽभिनिविशते ॥ कालाध्वभावदेशं वा कर्म चाकर्मणाम् ॥ २ । २।२३ ॥ आधारः कर्म युगपत् ॥ मासमास्ते । मासे आस्ते । क्रोशं २ स्वपिति । गोदोहमास्ते २ । कुरूनास्ते २ । अविवक्षितकर्माणोऽप्यकर्मकाः । मासं पचति । अकर्न चेति किम् ? मासमास्यते । अकर्म
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy