SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ( १ ) पदात्परयोर्युष्मदस्मदोरेकवाक्ये ॥ धर्मस्त्वा त्वां वा पातु । धर्मो मा मां वा पातु ॥ युष्मदस्म असदिवामत्र्यं पूर्वम् ॥ २ । १ । २५- ॥ युष्मदस्मद्भ्यां पदम् ॥ जन ! जनौ ! जमा ! वह वह युव युष्मान् वा पातु धर्मः । पूर्वमितिः किम् ? । 99. " मयैतत् सर्वमाख्यातं युष्माकं मुनि पुंगवाः ॥ व्यवहितेऽप्यत्र पूर्वशब्दः । तेन चैत्र धर्मो बोथोरक्षतु इत्यन सपूर्वादिति विकल्पो न ॥ जसविशेष्यं वामन्ध्ये ॥ २ । १ । २६ ॥ युष्मदस्मद्भ्यां पूर्वमामन्त्रयमसद् विशेषणे ॥ जिनाः ! शरण्या ! युष्मान्वो वा शरणं प्रपद्ये । अन्वादेशेऽपि । सिद्धाः क्षीणाष्टकर्माणोऽथो सिद्धाः ! शरण्या ! युष्मान् वो वा शरणं प्रपद्ये । जसिति किम् ? । साधो सुविहित वोsथो शरणं प्रपद्ये ॥ नान्यत् ।। २ । १ । २७ ॥ युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामध्यं विशेष्यमामन्त्रये विशेषयो परेऽसदिव न स्यात् ॥ साधो सुविहित त्वा शरणं प्रपद्ये ॥ पादाद्योः ॥ २ । १ । २८ ॥ पदात् परयोर्युष्मदोर्वस्त्रसादिर्न ॥ 59 " वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम् ॥ पादाद्योः किम् ? | " पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तुजातीहरणरखेषः ॥ १ ॥ "
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy