SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ (119) अबो नाममे पूर्वस्वरस्य सुटि वा दीर्घ स्वापि । स्वपि। एवमत्यप् । बह्रप्। इदम्। इमे इमानि । इदम् । एनत् २ । इत्यादि । किए । के । कानि । व़ा: । वारी । वारि । वारा । वाम् । चत्वारि । विमलद्यु । विमलदिवी । वृत्त्यन्तोऽसषे इति पदत्वनिषेधादुत्वं न । धनुः । धनुषी । धनूंषि । धनुर्भ्याम् । चक्षुः । चक्षुषी । चक्षूंषि । हविः । हबिषी । हवींषि । पिपठीः । विपदिषी । पिपठिषि । पत्रः । पयसी । पयांसि । एवं वचः प्रमुखाः । सुपुम् । सुपुंसी । सुपुमांसि । अदः । अमू । अमूनि । शेषं पुंवत् । स्वनडत् २ | स्वनडुही । स्वनवांहि । काष्ठत २ । काष्ठतक्षी । काष्ठत । काष्ठतभ्याम् ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहरिपट्टपरम्परा Mannad प्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामष्टद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां व्यञ्जनान्ता नपुंसकलिङ्गाः ॥ ॥ अथ युष्मदस्मत्प्रक्रिया ॥ त्वमहं सिना प्राक् चाकः ॥ २ । १ । १२ ॥ युष्मदस्मदोर्यथासङ्ख्यं तदतत्सम्बन्धिना ॥ त्वम् । अहम् । अतित्वम् । अत्यहम् । प्राक् चाक इति किम् ? । त्वकम् । अहकम् । मन्तस्य युवावौ द्वयोः ॥ २ । १ । १० ॥ युष्मदस्मदोः स्यादौ || अमौ मः ॥ २ । १ । १६ ॥ युष्मदस्मद्भ्याम् ॥ युष्मदस्मदोः ॥ २ । १ । ६ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy