SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्वरान्ता नपुंसकलिङ्गा: ( ५५ ) सा । या । एषा । एताम् । अन्वादेशे एनाम् । समित् २ | समिधौ । सुपर्वा । सुपर्वाणौ । आपः । अपः । अद्भिः । ककुप् । ककुभौ । इयम् । इमे । इमाः । इमाम् । एनाम् । अनया । आभ्याम् । आभिः । अस्यै । अत्र परत्वात्पूर्वमदादेशे पश्चात् डस् । अस्याः । अनयोः । आसाम् । अस्याम् । आसु । का । के । काः । चतस्रः २ । चतसृभिः । चतसृभ्यः २ । चतसृणाम् । चतसृषु । हे चतस्रः ॥ पदान्ते इति दीर्घे, गीः । गिरौ । गीर्भ्याम् । 1 गीर्षु । एव पुरुधुरादयः । द्यौः पुंवत् । दिक् २ । दिशौ । दृक् २ । दृशौ । प्रावृट् । प्रातृ । प्रावृषौ । आशीः । षत्वस्यासत्वाद्भुत्वम् । आशिषौ । असौ । अमू । अमूः । अमूम् । अमुया । अमृभ्याम् । अमृभिः । अमुष्यै । अमुष्याः । अमुयोः । अमृषाम् । अमृषु || I 1 नहाहोर्धतौ ॥ २ । १ । ८५ ॥ हो धुटि प्रत्यये पदान्ते च ॥ उपानत् २ । उपानहौ । उपानद्भ्याम् ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परा प्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजनेमिसूरिविरचितायां लघुहेमप्रभायां व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ ॥ अथ व्यञ्जनान्ता नपुंसकलिङ्गाः ॥ 1 1 प्राक् ॥ प्राची । प्राश्चि । प्रत्यक् । प्रतीची । प्रत्यश्चि । एवं सम्यगादयः || गवाक् । गोअक् । गोक् । पूजायां गवाङ् । गोअङ् । गोङ् । गोची । गवाची । गोअची । गोची । सुवलू । सुवल्गी ॥ 1 1 र्लो वा ॥ १ । ४ । ६७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy