SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः पुंलिङ्गाः ( ५३ ) पदान्ते स चासन् परे स्वादिविधौ च । विद्वद्भ्याम् । कस्सिति सकारपाठः किम् ? | विद्वान् । एवं सेदिवान् । सेदिवांसौ । सेदुषः । सेदिवद्भ्याम् । सुहिनस्तीति सुहिन् । सुहिंसौ । ध्वत् २ । ध्वसौ । स्रत् २ ॥ पुंसोः पुमन्स् || १ । ४ । ७३ ॥ तदतत्सम्बन्धिनि घुटि || पुमान् । पुमांसौ । हे पुमन् । पुंसः । पुंभ्याम् ३ । पुंसु । श्रेयान् । श्रेयांसम | हे श्रेयन् । उशना । उशनसौ ॥ वोशनसो नश्चामन्त्रये सौ ॥ १ । ४ । ८० ॥ 1 लुक् || हे उशनन् । हे उशन । हे उशनः । एवमनेहा । हे अनेहः । पुरुदेशा | हे पुरुदंशः । येधाः । वेवसौ । हे वेधः । सुवः । सुवस २ | पिण्डः । पिण्डग्रसौ २ ॥ दोः ॥ दोषौ । दोष्णः । दोषः ॥ अदसो दः सेस्तु डौः ॥ २ । १ । ४३ ॥ असौ । है असकौ । त्यां सौ सः ॥ असौ । असकौ । हे त्यामिति किम् ? । अत्यदाः ॥ असुको वाकि ।। २ । १ । ४४ ॥ त्यदां सावदसः || असुकः । हे असुक || मोवर्णस्य || २ | १ । ४५ ॥ त्यदादेरदसो दः ॥ मादुवर्णोऽनु । अमू २ ॥ बहुष्वेः ॥ २ । १ । ४९ ॥ अदसो मः परस्य || अमी । अमुम् । अमून् ।। प्राणिनात् ॥ २ । १ । ४८ ॥ अदसो मः परस्य वर्णस्योवर्णः || अमुना । अमूभ्याम् ३ । अमीभिः । अमुष्मै । अमीभ्यः २ । अमुष्मात् । अमुष्य । अमुयोः
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy