SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्वरान्ताः पुंल्लिङ्गाः अनोऽस्य ॥ २ । १ । १०८ ॥ ङीस्याद्यघुट्स्वरे लुक् || यूष्णः ॥ नाम्नो नोऽनह्नः ॥ २ । १ । ९१ ॥ पदान्ते लुक् स चासन् स्यादिविधौ ॥ यूषभ्याम् । यूषसु । असश्वाद् दीर्घत्वादि न । अनह्नः किम् ? | अहरेति । अहोरूपम् ॥ ईङ वा ॥ २ । १ । १०९ ॥ अनोsस्य लुक् ॥ यूणि । यूषणि । व्यहः ॥ संख्यासायवेरह्रस्याहन् ङौ वा ॥ १ । ४ । ५० ॥ व्यह्नि । व्यहनि । व्यह्ने | एंव सायाह्नः । व्यह्नः । इत्यदन्ताः । विश्वपाः । लुगातोsनापः ॥ २ । १ । १०७ ॥ ङीस्याट्स्वरे || विश्वपः । इत्यादि । एवं हाहाः । अनाप इति किम् ? | शालाः । इत्यादन्ताः । मुनिः ॥ इदुतोऽस्रीत् ॥ १ । ४ । २१ ॥ भौता || मुनी । अखोति किम् ? । अतिखियौ ॥ जस्येदोत् ॥ १ । ४ । २२ ॥ इदुतः ॥ मुनयः ॥ ( ३३ ) टः पुंसि ना ॥ १ । ४ । २४ ॥ इदुतः ॥ मुनिना ॥ ङित्यदिति ॥ १ । ४ । २३ ॥ स्यादाविदुतोरेदोतौ । मुनये । अदितीति किम् ? । बुद्धयै । स्थादौ किम् ? | शुची ॥ एदोद्भ्यां ङसिङसो रः ॥ १ । ४ । ३५ ॥ मुनेः २ | वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy