SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ स्वरान्ताः पुंल्लिङ्गाः (३१) सर्वादेः स्मैस्मातौ ॥ १। ४ । ७॥ अदन्तस्य डेडस्योः ॥ सर्वस्मै । सर्वस्मात् ॥ अवर्णस्यामः साम् ॥ १। ४ । १५ ॥ सर्वादेः ॥ सर्वेषाम् ॥ स्मिन् ॥ १।४।८॥ सर्वादेरदन्तस्य ॥ सर्वस्मिन् । शेषं देववत् । तत्सम्बन्धिविज्ञानात् , अतिसर्वा इत्यादि। एवं विश्वादयः । उभ-वत्-द्वि-युष्मद्भवत्वस्मदा हेत्वर्थप्रयोगे सर्वविभक्त्यादयः प्रयोजनं गणपाठे ॥ नवभ्यः पूर्वेभ्य इस्मास्मिन् वा ॥१॥४॥१६॥ अदन्तेभ्यो जस्ङसिङीनाम् ॥ पूर्वे । पूर्वाः। पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादयः ॥ .... न सर्वादिः ॥ १।४ । १२ ॥ द्वन्द्वे सर्वादिः॥ पूर्वापरात्। पूर्वापरे। कतरकतमानाम् । कतरकतमकाः॥ हन्दे वा ॥ १।४।११ ॥ अदन्तस्य सर्वादेर्जस इः ॥ पूर्वापरे । पूर्वापराः । शेषं देववत् ॥ . तृतीयान्तात् पूर्वावरं योगे ॥ १। ४ । १३ ॥ __ सर्वादि न ॥ मासेन पूर्वाय । मासपूर्वाय । दिनेनावराय । दिनावराय। योगे किम्?। यास्यति चैत्रो मासेन । पूर्वस्मै दीयतां कम्बलः॥ तीयं ङित्कार्ये वा ॥ १।४ । १४॥ सर्वादिः ॥ द्वितीयस्मै । द्वितीयायेत्यादि । शेषं देववत् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy