SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ | २३ .... २४ २८३ २०० २७ २७ २७ १९२ रोः काम्ये २।३।७॥ रोंगात्प्रतीकारे ७।२ । ८२ ॥ रोपान्त्यात् ६।३।४२ ॥ रो रे लुग-तः १।३। ४१ ॥ रोयः १।३ । २६ ॥ ४७ रोलुप्यरि २।१। ७५ ॥ रोऽश्मादेः ६।२ । ७९॥ लों वा १।४। ६७॥ दिर्हस्व वा १।३। ३१॥ २८१ लक्षणवीप्स्ये-ना २।२। ३. ॥ २९८ लक्षणेनाभि-ख्ये ३। । ३३ ॥ लक्ष्या अनः ७।२ । ३२ ॥ लध्वक्षरास-कम् ३।१ । १६० ॥ २४६ लवणादः ६।४।६॥ । १ लाक्षारोचनादिकण ६।२ । २॥ | २७७ 000000MAAAAA000000/1000RRIAAAAAAnacon १० लि लौ ।। १।३। ६५ ॥ लुक् . . , . १।३ । १३ ।। लुक्चाजिनान्तात् ७।३ । ३९ ॥ लुक्युत्तरपदस्य कम् ७।३। ३८॥ लुगस्यादेत्यपदे २।।११३ ॥ लुगातोऽनापः २।१।१०७ ॥ लुप्यल्लेन ७।४।११२ ॥ लुबञ्चः । ७।२।१२३ ॥ लुबबहुलं पुष्पमूले ६।२। ५७॥ लुन्बाध्यायानुवाके ७।२।७२ ॥ लूनवियायात् पशौ ७।३।२१॥ लोकंपृणम-त्यम् ३।२।११३ ॥ ७।४। ८४ ॥ लोकसर्व-ते ६।४। १५७॥ लोकात् लोमपिच्छादेः शेलम् ७।२।२८॥ | पूर्वाईसूत्रानुक्रमः ११३ २७७ लोकज्ञाते-ये । २२८ १८२
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy