SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्वरान्ताः पुंल्लिकाः ( २९) Norwwwwwwwwwwwww wwwwwwwwwwww समानादमोतः ॥ १।४। ४६ ॥ लुक् ॥ देवम् ॥ शसोऽता सश्च नः पुंलि ॥ १।४।४९ ॥ पूर्वसमानस्य दीर्घस्तत्सनियोगे ॥ देवान् ॥ टाङसोरिनस्यौ ॥ १।४।५॥ अतः ॥ देवेन । देवाभ्याम् ३ ॥ ___भिस ऐम् ॥ १। ४ । २ ॥ अतः स्यादेः ॥ देवैः ॥ ऐस्करणादतिजरसैः । डेङस्योर्यातौ ॥ १।४।६॥ अतः ॥ देवाय ॥ ___एबहुस्भोसि ॥ १।४।४ ॥ अतः स्यादौ ॥ देवेभ्यः २।। विरामे वा ॥ १।३ । ५१ ॥ अशिटो धुटः प्रथमः ॥ देवात् । देवाद् । देवस्य । देवयोः २ ॥ हस्वापश्च ॥ १।४। ३२॥ स्त्रीदूदन्ताचामो नाम् ॥ दीर्घो माम्यतिसृचतसृषः ॥ १।४।४७॥ समानस्य ॥ देवानाम् । अषू इतिमतिषेधानकारव्यवधानेऽपि दीर्घः । पञ्चानाम् । देवे ॥ नाम्यन्तस्थाकवर्गात्पदान्तःकृतस्य सः शिड्ना
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy