SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ wwwvvvvvvvvNNN (२९४) तत्सन्दिष्टं कर्म । कार्मणं करोति ॥ ' वाच इकण ।। ७ । २ । १६८ ॥ सन्दिष्टे । वाचिकं वक्ति ॥ विनयादिभ्यः ॥७।२। १६९ ।। स्वार्थ इकण वा । वैनयिकम् । सामयिकम् ॥ उपायाद् हस्वश्च ॥ ७ । २ । १७० ॥ स्वार्थ इकण वा । औपयिकम् ॥ मृदस्तिकः ॥ ७।२। १७१ ॥ स्वार्थ वा ॥ मृत्तिका । मृत् ॥ सस्नो प्रशस्ते ॥ ७ । २ । १७२ ॥ मृदो वा । मृत्सा । मृत्स्ना ॥ प्रकृते मयट् ।। ७।३।१।। स्वार्थे । प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् । अन्नमयम् । पूजामयम् ॥ अस्मिन् ॥ ७।३।२॥ प्रकृतार्थान्मयट् । अन्नमयं भोजनम् ॥ तयोः समूहवच्च बहुषु ।। ७ । ३।३॥ प्रकृतेऽस्मिन् इत्येतयोविवययोमयट् । आपूपिकम् । अपूपम यम् । अपूपास्तत्पर्व वा ॥ निन्ये पाशप् ॥ ७।३।४॥ स्वार्थे ॥ वैयाकरणपाशः ॥ प्रकृष्टे तमप् ॥ ७।३। ५॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy