SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ बहल्पार्थात्कारकाविष्टानिष्टे प्ात् ॥ ७ । २ । १५० ॥ यवासकृयम्। इष्टं मावियादि । अनिष्टं भावादि । ग्रामे बहवो बहुसो वा ददाति । एवं भूरिशः । अल्पमल्पशो वा दत्ते श्राद्धे एवं स्तोकशः । इष्टानिष्ट इति किम् ? । बहु दत्ते श्राद्धे । अल्पं प्राशित्रे ।। सङ्ख्यैकार्थाद्वीप्सायां शस् ॥ ७ । २ । १५१ ॥ कारकार्थाद्वा । एकैकमेकशो वा दत्ते । माषं माषं माषशो बा देहि । सख्यैकार्यादिति किम् ? । माषौ माषौ दत्ते । वीप्सायामिति किम् ? | द्वौ दते ॥ सङ्ख्यादेः पादादिभ्यो दानदण्डे प्रकृतेरन्तस्य । द्वौ द्वौ पाद इति वाकल्लुक् च ॥ ७ । २ । १५२ ॥ वीप्सायां विषये द्विपादिकां दत्ते दण्डितो मुझे बा । एवं द्विशतिकाम || तीयाडीकण न विद्या चेत् ॥ ७ । २ । १५३ ॥ तीयान्तादविद्यार्थात् स्वार्थे टीकण वा । द्वितीयम् । द्वैतीयीकम । विद्या तु द्वितीया ॥ निष्फले तिलात्पिखपेजौ ॥ ७ । २ । १५४ ॥ निष्फलस्तिनः तिरूपेणः । विलपिनः ॥ प्रायोऽतोर्द्वयसट् मात्रट् ॥ ७ । २ । १५५ ॥ स्वार्थे । यावद्वयसम् । यावन्मात्रम् ॥ वर्णाव्ययात् स्वरूपे कारः ॥ ७ । २ । १५६ ॥ स्वार्थे वा । अकारः । ककारः । ओंकारः । स्वरूप इति किम् ? | अः विष्णुः ॥ रादेफः ।। ७ । २ । १५७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy