SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Nrhw... बारार्थेभ्यस्तदति । दिः । त्रिचतुक्त ॥ * एकात्सकृञ्चास्य ॥७॥२॥ ११ ॥ वारात्तिदति सुन् । सकृद् भुङ्क्ते ॥ . . . . . बहोर्धाऽसन्ने॥७।२।११२॥ बहोः सङ्ख्यार्थाददूरवारात्तद्वति धा । बहुधा भुते ॥ दिक्शब्दादिग्देशकालेषु प्रथमा पञ्चमीसप्तम्याः ॥७।२।११३॥ वर्तमानात्पथमाघन्तात् स्वार्थे धा ॥ . लुबञ्चेः ॥७। २ । १२३ ॥ "दिरशन्दादिगादिपतेः प्रथमायन्तादिहितो यो धा एनो वा तस्य । प्राची दिक् रम्या माग रम्यम् । पारदेशः कालो वा. रम्य: भाग रम्यम् । प्राच्या दिशो देशात्कालादा आगतः भागागतः। पाच्यां दिशि पाचोर्देशकालयोर्वा वासः माग्वासः॥ ऊर्ध्वादिरिष्टातावुपश्चास्य ॥७।२। ११४ ॥ दिग्देशकालार्थात् प्रथमाघन्तात् । उपरि उपरिष्टादम्यम् । - गतो वासो वा ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम्।।७।२।११५॥ दिगादिवृत्तिभ्यः प्रथमाधन्तेभ्यः । पुरः । अवः । अधः । पुरस्तात् । अवरस्वात् । अपरस्तात् रम्पमागतो वासो वा ॥ परावरात्स्तात् ॥ ७ । २ । ११६ ।। दिगाधर्थात् प्रथमाघन्तात् स्वार्थे । परस्तात् अवरस्तात् रम्यमागतो वासो वा ॥ दक्षिणोत्तराश्चातस्॥७।२ । ११७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy