SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (२७८) श्रीलघुहेमप्रभाव्याकरणम् तावान् । शर्करिलः । शार्करो देशः ॥ युद्रोर्मः ॥ ७।२। ३७ ॥ मत्वर्थे । घुमः । द्रुमः ॥ काण्डाण्डभाण्डादीरः॥७।२।३८॥ मत्वर्थे । काण्डीरः । काण्डवान् । आण्डीरः । भाण्डीरः ॥ कच्छ्वा डुरः ॥ ७।२।३९॥ मत्वर्थे । कच्छुरः । कच्छ्रमान् ॥ दन्तादुन्नतात् ॥७।२।४०॥ उन्नत्युपाधेर्दन्ताड्डरो मत्वर्थे । दन्तुरः । उन्नतादिति किम् ? । दन्तवान् ॥ मेधारथानवेरः॥७।२।४१॥ __मत्वर्थे । मेधिरः । मेधावान् । पक्षे वक्ष्यमाणो चिन् । मेधावी। रथिरः । रथिकः । रथी॥ कृपाहृदयादालुः॥७।२।४२॥ मत्वर्थे । कृपालुः । हृदयालुः । हृदयी ॥ केशाहः ॥७।२।४३॥ मत्वर्थे वा ॥ केशवः । केशवान् । केशी ॥ मण्यादिभ्यः ॥ ७ । २।४४॥ मत्वर्थ वः । मणिवः । हिरण्यवः। मणिमान् ॥ हीनात्स्वाङ्गादः॥७।२१४५॥ मत्वर्थे । कर्णः । हीनादिति किम् ? कर्णवान् ॥ अभ्रादिभ्यः ॥७।२।४६॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy