SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ (२७६) श्रीपाचारण कंतुः । शंतुः । कन्तः । शन्तः । कंवः । शवः । कंभः । शंभः ॥ बलवातदन्तललाटादूलः ॥ ७ । २ । १९ ॥ मत्वर्थे । बलूलः । वातूलः । दन्तूलः । ललाटूलः । बलवान् ॥ प्राण्यङ्गादातो लः ॥ ७ । २ । २० ॥ मत्वर्थे । चूडालः । चूडावान् । प्राण्यङ्गादिति किम् ? । जङ्घावान् प्रासादः ॥ सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥ ७ । २ । २१ ॥ म ः || सिध्मलः । सिघ्मवान् । वलः । यूकालः । मूर्छालः ॥ प्रज्ञापर्णोदकफेनाल्लेलौ ॥ ७ । २ । २२ ॥ प्रज्ञालः । प्रज्ञिलः । पर्णलः । पर्णिलः । उदकलः । उदकिलः । फेनलः । फेनिलः । फेनवान् ॥ कालाजटाघाटात् क्षेपे ॥ ७ । २ । २३ ॥ मत्वर्ये ले लौ । कालालः । कालिलः । जटालः । जटिलः । घाटाल: । घाटिलः । क्षेप इति किम् ? | कालावान् ॥ वाच आलाटो ॥ ७ । २ । २४ ॥ I मत्वर्थे क्षेपे । वाचालः । वाचाटः ॥ ग्मिन् ॥ ७ । २ । २५ ॥ arat मत्वर्थे | वाग्मी । वाग्वान् ॥ मध्वादिभ्यो रः ॥ ७ । २ । २६ ॥ मत्वर्थे । मधुरो रसः । खरो गर्दभः ॥ कृष्यादिभ्यो बलच् ॥ ७ । २ । २७ ॥ ।। मत्वर्थे ॥ वळच्यपित्रादेः ।। ३ । २ । ८२ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy