SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ A (२७४)ीहमनमायाकरणम् - ~ उदन्वान् मेघः । अन्धौ चेति किम् ! उदकषान् घटः ॥ राजन्वान् सुराज्ञि ॥२।१।९८॥ । निपात्यते । राजन्वान् देशः । राजन्वत्यः प्रजाः ॥ नोादिभ्यः ।। २।१ । ९९ ॥ मतोर्मों वः । ऊर्मिमान् । दल्मिमान् इत्यादि । आ यात् ॥ ७।२।२॥ रूपात् प्रशस्ताहतात्” इत्या यविधेर्वक्ष्यमाणप्रकृतिभ्यो मतुः, तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् । व्रीहिमान् ॥ नावादेरिकः ॥७।२।३॥ मत्वर्थे । नाविकः । नौमान् । कुमारिकः । कुमारीमान् ॥ शिखादिभ्य इन् ॥७।२।४॥ मत्वर्थे । शिखी। शिखावान् । माली । मालावान् ॥ ब्रीह्यादिभ्यस्तौ ॥ ७ । २! ५॥ मत्वर्थे । व्रीहिकः। वीही । व्रीहिमान् । मायिकः । मायी । मायावान् । अतोऽनेकस्वरात् ॥ ७।२।६॥ मत्वर्थे इकेनौ । दण्डिकः । दण्डी। दण्डवान् । अनेकस्वरादिति किम् ! । खरवान् ॥ अशिरसोऽशीर्षश्च ॥ ७॥ २॥ ७॥ मत्वर्थे इकेनौ । अशीर्षिकः । अशीर्षी । अशीर्षवान् ॥ अर्थार्थान्ताद् भावात् ॥ ७ ॥ २॥ ८॥ अर्थादर्थान्ताच्च भावार्थादेव इकेनावेव स्याताम् ॥ अर्थिकः । अर्थी । प्रत्यर्थिकः । प्रत्यर्थी । अत्र मतुन । भावादिति किम् । धनाथन्मितुरेव । अर्थवान् ।।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy