SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ (388) षष्टधादेरसङ्ख्यादेः ॥ ७ । १ । १५८ ।। सङ्ख्यापूरणे समट् ॥ षष्टितमः । सप्ततितमः । असारेरिति किम् ? एकषष्टः ॥ नो असङ्ख्यादेः सख्यायाः सङ्ख्यापूरणे । पञ्चमी । असकुख्यादेरित्येव । द्वादशः ॥ मटू ।। ७ । १ । १५९ ॥ पित्तिथट् बहुगणपूगसंघात् ॥ ७ । १ । १६० ॥ सङ्ख्यापूरणे | बहुतिथी । गणतिथः । पुगस्थि: संघतिथः । पित्करणं पुंवद्भावार्थम् ॥ अतोरिथट् ॥ ७ । १ । १६१ ॥ सङ्ख्यापूरणे । इयतिथः । नावतिदः ॥ षट्कतिकतिपयात् थट् ॥ ७ । १ । १६२ ।। सख्यापूरणे । षष्ठी । कतिथः । कतिपयथः ॥ चतुरः ॥ ७ । १ । १६३ ॥ सख्यापूरणे थट् ॥ चतुर्थी ॥ योगविभाग उत्तरार्थः ॥ येयौ चलुक् च ॥ ७ । १ । १६४ ॥ चतुरः सङ्ख्यापूरणे ॥ तुर्यः । तुरीयः ॥ द्वेस्तीयः ॥ ७ । १ । १६५ ॥ सङ्ख्यापूरणे । द्वितीयः ॥ स्तृ च ।। ७ । १ । १६६ ॥ सख्यापूरणे तीयः । तृतीयः ॥ पूर्वमनेन सादेश्चेन् ॥ ७ । १ । १६७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy