SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ भ (२३))) तस्य क्षेत्रेऽर्थे यः । उम्मम । औमीनमः । भङ्गमः। भीतर। तिल्यम् । तैलीनम् ॥ अलाब्वाश्च कटों रजसि ॥ ७ । १ । ८४ ॥ षष्ठ्यन्तादुमादेः । अलाबूकटम् । उमाकटम् । भङ्गाकटम् । तिलकटम् ॥ अह्ना गम्येऽश्वादीन ॥ ७ । १ । ८५ ॥ षष्ठ्यन्तात् । आश्वीनोऽध्वा ॥ कुलाज्जल्पे ॥ ७ । १ । ८६ ॥ षष्ठ्यन्तादीनञ् । कौलीनम् ॥ 1 पील्वादेः कुणः पाके ॥ ७ ॥ १ ॥ ५७ ॥ षष्ठ्यन्तात् । पीलुकुणः । शमीकुणः ॥ कर्णादेर्मूले जाहः ॥ ७ । १ । ६८ ॥ षष्यन्तात् । कर्णजाहम् । अक्षिजाहम् || पक्षातिः ॥ ७ । १ । ८९ ॥ तस्य मूले । पक्षतिः ॥ 1 हिमादेलुः सहे ॥ ७ । १ । १० ॥ पचन्तात् । हिमेलुः ॥ बलवातादूलः ॥ ७ ॥ ९१ ॥ 3+ तस्य सहे । बलूलः । बातूलः ॥ शीतोष्णतृप्रादालुरसहे ॥ ७ । १ । ९२ ॥ षष्ठ्यन्तात् ॥ शीतालुः । उष्णालुः । तृपालुः । वृत्रं दुःखम् ॥ यथामुखसम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७ । १९३॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy