SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ -डितमकरणय हायनान्तात् ॥ ७ । १ । ६८ ।। वस्य भावे कर्मणि चाणू | द्वैहायनम् ३ ॥ खूवर्णालुघ्वादेः ॥ ७ । १ । ६९ ॥ तस्य भवे कर्मणि चाण् । शौचम् ३ | हारीतकम् ३ । पाटवम् ३ । बाघवम् ३ | पेत्रम् ३ । लघ्वादेरिति किम् ? । पाण्डुत्वम् ॥ पुरुषहृदयादसमासे ॥ ७ । १ । ७० ॥ तस्य भावे कर्मणि चाण् । पौरुषम् ३ । हार्दम् ३ । असमास इति किम् ? परमपुरुषत्वम् । परमपौरुषमिति मा भूत् ॥ श्रोत्रियाद्यलुक् च ॥ ७ । १ । ७१ ॥ (२५९) श्रौत्रम् । श्रोत्रियत्वम् । श्रोत्रियता । श्रौत्रियकम् ॥ 1 योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ् ॥७॥ १ ॥७२॥ तस्य भावे कर्मणि च । त्रिप्रभृतीनान्त्यस्य समीपमुपोत्तमम् । रामणीयकम् । रमणीयत्वम् । रमणीयता । आचार्यकम् । गुरुपोचमादिति किम् ? | क्षत्रियत्वम् । कायत्वम् । असुप्रख्यादिति किम् ? । सुमख्यत्वम् | सौख्यम् ॥ चौरादेः ॥ ७ । १ । ७३ ॥ 1 तस्य भावे कर्मणि चाकम् । चौरिका । चौरत्वम् । पौरखा । एवं धौर्त्तिका ३ ॥ यूनोऽके ॥ ७ । ४ । ६० ॥ अन्त्यस्वरादेर्लुग् न । यौबनिका ॥ ॥ द्वन्द्वात् ॥ ७ । १ । ७४ ॥ तस्य भावे कर्मणि चाकम् । गोपालपशुपालिका ३ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy