SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ तद्धितप्रकरणम् (२४५) vvvvvvvvv. द्विगोराईदर्थे यः॥ विधानसामर्थ्यान्न लुए। द्विपण्यम् । द्विपाद्यम्। अध्यधमाष्यम् ॥ खारीकाकणीभ्यः कच ॥ ६ । ४ । १४९ ॥ एतदन्ताद् द्विगोराभ्यां चाहदर्थे कच ॥ द्विखारीकम् । द्विकाकणीकम् । खारीकम् । काकणीकम् ॥ मूल्यैः क्रीते ॥६।४ ॥ १५० ॥ यथोक्तं प्रत्ययाः ॥ प्रास्थिकम् । त्रिंशकम् ॥ अर्धात्परिमाणस्यानतो वा त्वादेः।। ७।४ । २० ॥ ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः॥ अर्धकौडविकम् । आईकोऽविकम्। अनत इति किम् । अर्धपस्थिकम् । आईपस्थिकम् ॥ तस्य वापे॥ ६।४ । १५१ ॥ यथोक्तमिकणादयः ॥ प्रास्थिकम् । खारीकम् ॥ वातपित्तश्लष्मसंनिपाताच्छमनकोपने ॥६॥४१५२॥ पष्टयन्ताद्यथोक्तमिकण ॥ वातिकम् । पैत्तिकम । श्लैष्मिकम । मान्निपातिकम ॥ हेतौ संयोगोत्पाते ॥ ६ । ४ । १५३ ॥ षष्ठयन्ताद्यथोक्तं प्रत्ययाः ॥ शत्यः शतिको दातृसंयोगः । सौमग्रहणिको भूमिकम्पः ॥ पुत्रायेयौ ॥ ६ । ४ । १५४ ॥ षष्ठयन्ताडेतो, चेडेतुः संयोग उत्पातो वा॥ पुत्र्यः। पुत्रीयः॥ हिस्वरब्रह्मवर्चसाद्योऽसंख्यापरिमाणाश्वादेः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy