SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ - तडितप्रकरणम्. (२४३) - कार्षापणादिकट् प्रतिश्चास्य वा ॥६।४ । १३३ ॥ आईदर्थे । कार्षापणिकी । प्रतिकी ॥ ___अर्धात्पलकंसकर्षात् ॥ ६ । ४ । १३४ ॥ आईदर्थे इकट् । अर्धपलिकम् । अर्धकंसिकम् । अर्धकर्षिकी॥ कंसाधीत् ॥ ६।४ । १३५ ॥ आईदर्थे इकट् । कसिकी । अधिकी ॥ सहस्त्रशतमानादण ॥ ६ । ४ । १३६ ॥ आहेदर्थे । साहस्रः । शातमानः ॥ शहाज ॥ ६ । ४ । १३७॥ आईदर्थे । शौर्पम् । शौपिकम् ॥ वसनात् ॥६।४। १३८ ॥ आहेदर्थेऽञ् । वासनम् ॥ विंशतिकात् ॥६।४ । १३९ ॥ आईदर्थेऽञ् । वैशतिकम् ॥ दिगोरीनः ॥६।४ । १४०॥ विंशतिकशब्दान्तादाईदर्थे । द्विविंशतिकीनम् ॥ . अनाम्न्यद्विः प्लुप् ।। ६ । ४ । १४१ ॥ द्विगोराईदर्थे जातस्य प्रत्ययस्य । द्विकंसम् । अनानीति किम् । पाश्चलोहितिकम् । अद्विरिति कम् । द्विशूर्पण क्रीत दिशौप्पिकम् ॥ क्यङ्मानिपित्तद्धिते ॥ ३ । २ । ६० ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy