SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (२) श्रीसम् ये वर्णे ।। ३ । २ । १०० ॥ प्रत्यये नासिकाया नस् । नस्बम् ॥ शिरसः शीर्षन् ॥ ३ । २ । १०१ ॥ ये । शीर्षण्यः स्वरः ॥ केशे वा ॥ ३ । २ । १०२ ॥ ये शिरसः शीर्षन् । शोषण्याः शिरस्याः केशाः ॥ नाम्न्युदकात् || ६ । ३ । १२५ ॥ सप्तम्यन्ताद्भवे यः । उदक्या रजस्वला ॥ मध्यादिनाण्णेया मोऽन्तश्च ।। ६ । ३ । १२६ ॥ सप्तम्यन्ताद्भवे । माध्यंदिनाः । माध्यमः । मध्यमीयः ॥ जिह्वामूलाङ्गुलेश्चयः ॥ ६ | ३ | १२७ ॥ मध्याद्भवे । जिह्वामूलीयः । अङगुलीयः । मध्यीयः ॥ वर्गान्तात् ॥। ६ । ३ । १२८ ॥ सप्तम्यन्ताद्भवे ईयः । कवर्गीयो वर्णः ॥ नौ चाशब्दे || ६ | ३ | १२९ ।। वर्गान्तात्सप्तम्यन्ताद्भवे ईयः । भरतवर्गीणः । भरतवर्यः । भ रतवर्गीयः । शब्देतु कवर्गीयः ॥ दृति कुक्षिकलशिवस्त्यहेरेयण || ६ | ३ | १३० ॥ सप्तम्यन्ताद्भुवे । दार्तें जलम् । कौक्षेयो व्याधिः । कालसेयं तक्रम् | वास्तेयं पुरीषम् । आहेयं त्रिषम् ॥ आस्तेयम् ॥ ६ । ३ । १३१ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy