SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) श्रीलघुमभाग्याकरणम्. दौती णिति तडिते । दौवारिकः । श्वादेरितीतिप्रतिषेधादारादिपूर्वाणामपि । दौवारपालिः || न अस्वङ्गादेः ।। ७ । ४ । ९॥ ञ्णिति तद्धिते वः मागैदौतौ । व्यावक्रोशी । स्वाङ्गिः । व्याङ्गिः ।। श्वादेरिति ॥ ७ । ४ । १० ॥ ञ्णिति तद्धिते वः प्रागौर्न । श्वाभस्त्रिः । इतीति किम् ? | शौवहानम् ॥ इञः ॥ ७ । ४ । ११ ॥ श्वादेवः प्रागौन ञ्णिति तद्धिते । श्वाभस्त्रम् ॥ बाह्वादिभ्यो गोत्रे || ६ । १ । ३२ ॥ अपत्ये इन् । स्वापत्यसंतानस्य स्वव्यपदेशकारणमृषिरनुषिर्वा यः प्रथमस्तदपत्यं गोत्रम् । वाहविः । औपवाकविः । नैवाकविः । I इतः प्रभृति गोत्र इत्यधिकारात् गोत्रे सम्भवति ततोऽन्यत्र प्रतिषेधः ॥ शीर्षः स्वरेतेि ॥ ३ । २ । १०३ ॥ शिरसः ॥ हास्तिशीर्षः ॥ : वर्मणोऽचक्रात् || ६ । १ । ३३ ॥ अपत्ये इब् । ऐन्द्रवर्मिः । अचक्रादिति किम् ? । चाक्रवर्मणः । अनो लोपे प्राप्ते || अणि ॥ ७ । ४ । ५२ ॥ अन्नन्तस्यान्त्यस्वरादेर्लुग् न ॥ इति निषेधः ॥ संयोगादिनः ॥ ७ । ४ । ५३ ॥ संयोगात्परो य इन् तदन्तस्यान्त्यस्वरादेरणि लुग् न । शांखिनः ॥ गाथिविदथि केशिपणिगणिनः ॥ ७ । ४ । ५४ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy