SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभाव्याकरणम्. ( १३८ ) राः । देवसुरम् ॥ नदीदेशपुरां विलिङ्गानाम् || ३ | १ | १४२ ॥ स्वैर्द्वन्द्व एकार्थः । गङ्गाशोणम् । कुरुकुरुक्षेत्रम् । मथुरापाटलिपुत्रम् । विलिङ्गानां किम् ? । गङ्गायमुने ॥ पात्र्यशूद्रस्य ॥ ३ । १ । १४३ ॥ स्वैर्द्वन्द्व एकार्थः । तक्षायस्कारम् । पात्र्येति किम् ? | जनङ्गमबुकसाः ॥ गवाश्वादिः ॥ ३ । १ । १४४ ॥ द्वन्द्व एकार्थः । गवाश्वम् । गवाविकम् ॥ न दधिपयआदिः ॥ ३ । १ । १४५ ॥ इन्द्र एकार्थः । दधिपयसी । सर्पिर्मधुनी ॥ सङ्ख्याने || ३ । १ । १४६ ॥ वर्त्तिपदार्थानां द्वन्द्व एकार्थों न । दश गोमहिषाः । बहवः पाणिपादाः ॥ वान्तिके ॥ ३ । १ । १४७ ॥ वर्त्तिपदार्थानां सङ्ख्यानस्य गम्ये द्वन्द्व एकार्थः । उपदर्श गोमहिषम् । उपदशा गोगहिषाः ॥ ऋक्सामर्ग्यजुषधेन्वनडुहवाङ्मनसाहोरात्ररात्रिंदिवनक्तंदिवा हर्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम् ॥ ७ । ३ । ९७ ॥ एते द्वन्द्वा अदन्ता निपात्याः । ऋक्सामे । ऋग्यजुषम् । धेन्वनहम् । वामनसे । अहोरात्रः । रात्रिंदिवम् । नक्तंदिवम् । अहर्दिवम् । ऊर्बष्ठीवम् । पदष्ठीवम् । अक्षिभ्रुवम् । दारगवम् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy