SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ (१२२) श्रीलपुरेमनभायाकरणम्. wwwvvvvvvvvv चतस्रति किम् ? । अर्धेन चलारो द्रोणाः ॥ ऊनार्थपूर्वाद्यैः ॥ ३ । १ । ६७ ॥ तृतीयान्तं समासस्तत्पुरुषः । माषोनम् । माषविकलम् । मासपूर्वः । मासावरः । आकृतिगणत्वाद् धान्यार्थ इत्यादीनां सिद्धिः॥ कारकं कृता ॥३।१।६८ ॥ तृतीयान्तं समासस्तत्पुरुषः। आत्मकृतम् । नखनिभिन्नः । बहुलाधिकारात् स्तुतिनिन्दार्थतायां प्रायः कृत्यैः सह समासः । काकपेया नदी । वाष्पच्छेद्यानि तृणानि ॥ नविंशत्यादिनैकोच्चान्तः ॥३।१।६९ ॥ तृतीयान्तस्समासस्तत्पुरुषस्तत्सन्नियोगे एकस्य । एकानविंशतिः। एकानविंशतिः। एकात्रिंशत् । एकाद्नत्रिंशत् ।। चतुर्थी प्रकृत्या ॥३।१ । ७० ॥ विकारवाचि समासस्तत्पुरुषः । यूपदारु । परिणामिकारणेनेति - किम् ? । रन्धनाय स्थाली ॥ हितादिभिः ॥३।१। ७१ ॥ चतुर्थ्यन्तं समासस्तत्पुरुषः । गोहितम् । गोमुखम् ॥ . तदर्थार्थेन ॥ ३। १ । ७२ ॥ चतुर्थ्यन्तं समासस्तत्पुरुषः । पित्र) पयः । आतुरार्थी यवागः । Dऽर्थों वाच्यवदिति वाच्यलिङ्गता । चतुर्थ्यन्तार्थार्थनेति किम् ?। पित्रेऽर्थः ॥ पञ्चमी भयाद्यैः ॥ ३ । १ । ७३ ॥ समासस्तत्पुरुषः । वृकभयम् । सकभीतः । बहुलाधिकारादिह न ।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy