SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (१००), भील णम्. नाम्नेति किम् ? । चैत्रः पचति । बहुलग्रहणात् कचिदनामानाम्ना च । भात्यके नमः । अनुष्यचलत् ॥ ऐकायें ॥३।२।८॥ स्पादेलम् ॥ चित्रगुः ॥ ___ सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहुव्रीहिः ॥३।१।१९ ॥ ऐकायें समासः ॥ मुजर्थों वारः । वार्थः संशयो विकल्पो वा ॥ संख्या समासे ॥३।१ । १६३॥ , अनुपूर्व प्राक् । द्विदशाः । विवाः । सङ्ख्येति किम् ? । गावो वा दश वा। सङ्ख्ययेति किम् ? । दश वा गावो वा । सङ्ख्येये इति किम् ? । द्विविंशतिर्गवाम् ॥ आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे ॥३।१।२०॥ सङ्ख्या नाम्नैकार्थे समासः सङ्ख्येये वाच्ये स च बहुव्रीहिः ॥ __ प्रथमोक्तं प्राक् ॥ ३।१।१४८॥ समासपकरणे ॥ आसन्नदशाः। अदूरदशाः। अधिकदशाः । अध्ययविंशाः । अर्धपञ्चमविंशाः ॥ प्रमाणीसङ्ख्याड्डः ॥ ७ । ३ । १२८ ।। बहुव्रीहेः समासान्तः ॥ स्त्रीप्रमाणाः । द्विनाः ॥ विशतेस्तेर्डिति लुक् ॥७।४।६७॥ अध्यर्धविशाः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy