________________
13)
હવે અનિના નામ અને કાર્તિક સ્વામી (શંકરના પુર)નાં નામ બનાવવાની રીત તથા તેનાં નામકહે છે
तत्सखोऽग्निः शिखी वहिः, पावकथाऽऽशुशुक्षणिः । '
हिरण्यरेताः सप्तार्चि-र्जातवेदास्तनूनपात् ॥६॥ ( ૧૧ ૧૨ ૧૩ ૧૪ ૧૫ स्वाहापतिहुताशश्च, ज्वलनो दहनोऽनलः ।
૧૬ ૧૭ ૧૮. १८ वैश्वानरः कृशानुश्च, रोहिताश्वो विमावसुः ॥६५॥ २० २१ २२ २३ वृषाकपिः शमीगर्मों, हव्यवाहो हुताशनः ।
तदादि-सूनुः सेनानीः, स्कन्दश्च शिखिवाहनः ।।६।।
कार्तिकेयो विशाखश्च, कुमारः षण्मुखो गुहः ।
शक्तिमान् क्रौश्चमेदीच, स्वामी शरवणोद्भवः ॥६७।।
(१) ५नवाय: naire १७१ सख २७४ . पाथी मनिन नाम भने छ.२- पवनसखः, वायुसखः, मरुत्सखः (3-४०) त्याहि. .
तथा भजन, शिभिन्, पहि, पा१४, माशुशुक्षाल, હિરણ્યરેતસુ, સપ્તાચિશ્વ, જાતવેદસૂ, તનૂનપાત ૬૪