SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रावृषौ ૯૪ તે જ પ્રમાણે નીચેના શબ્દોનાં રૂપ કરવાં. ५० मे.व. ० दिव. पयोमुच् (वा६५) पयोमुक्-पयोमुग् पयोमुचौ भिषज् (वैध) भिषक्-भिषग भिषजौ स्रज् (२) सक्-नग स्रजौ दिश् . दिक्-दिग् दिशौ परिव्राज् (संन्यासी) (मां ९२, ख प्रमाणे) परिवाद-परिवाड् परिव्राजौ विश्वसृज् विश्वसृट-विश्वसृड् विश्वसृजौ प्रावृष् (योमा) प्राट्-प्रावृड् . तृ. वि. स० स.व. पयोमुग्भ्याम् पयोमुक्षु भिषग्भ्याम् भिषक्षु स्रग्भ्याम् स्रक्षु दिग्भ्याम् परिव्राभ्याम् परिवाट्सु-परिव्रात्सु विश्वस्भ्याम् विश्वसृट्सु-विश्वसृटत्सु प्रावृड्भ्याम् प्रावृट्सु-प्रावृत्सु દૃ વ્યંજનાન્ત શબ્દો ૦૫ () જો કોઈ પદને અને ર્ હેય અને તેની પછી અનુનાસિક અથવા અન્તઃસ્થ સિવાયનો કઈ વ્યંજન આવે, તે દ્ ન ટૂ થઈ જાય છે. (ख) धातुनामाना मा व्यन न होय तो इन। घ थाय छे. (ग) द्रुङ्, मुह, स्नुह् सने स्निह् ( वा द्रुहमुहष्णुष्णिहाम्) ધાતુનામેના દૃને વિકલ્પ દ્ થાય છે. (घ) नना हन। ध् ।य छे. (ङ) ४ ५ अक्षरवाया थातुनामना मालमा ब, गू दिक्षु
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy