SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 3६८ (५) ने मप्रीहि समासना अन्तिम २१२ आ, ई अथवा ऊ हाय, मगर छ? गो आवे, अने क न खाणे तासा २५२ना २५ यायचे. निःशालः, चित्रगुः, रूपवद्भार्यः, द्विभार्यः સમાસમાં આવતા કેટલાક શબ્દોમાં થતા ફેરફારો विष नियम। (૨) નીચેની બાબતમાં સમાસના છેલ્લા શબ્દને મ લગાડવામાં आवे छे. (१) तमस्नी पहेस अव, सम् भने अन्ध आवे तो तेने असणावामां आवे छे. अवतमसं, संतमस, अन्धतमसं (२) उरस सभी विमतिना अर्थमा डाय अने तेनी पडेसां ने प्रति मावे तो उरसि प्रति प्रत्युरसम्। गोनी पहसां अनु आवे अनेने संमाना अर्थ वे તે મનુષં વા એક ગાયના જેટલી લંબાઈનું વાહન. (४) वर्चसनी पडेसां ब्रह्मन् २॥२ हस्तिन् यावे तो हस्तिवर्चसं, ब्रह्मवर्चसं (५) रहस्नी ५९सां अनु, अव मगर तप्त आवे तो अनुरहसं मेid (अनुगतं रहः ) अवरहसं GMrs ( अवततं रहः) तप्तरहसं २म सान्त स्थान ( ५. ५-४-७८-८3 ब्रह्महस्तिभ्यां वर्चसः। अवसमन्धेभ्य स्तमसः अन्ववतप्ताद्रहसः। प्रतेरुरसःसप्तमीस्यात् । अनुगपमायामे (ख) नयेनसभासमा ५९ अ आवे छे. अचतुरः ( अविद्य मानानि चत्वारि अस्य न यारथी २हित छ ते. विचतुरः विगताश्चत्वारः विगतानि चत्वारि विगताश्चतस्रोवा अस्य ) तमा मान्न साम। म सरजसं, पुरुषायुषं, निश्रेयसं, ऋग्यजुषं, जातोक्षः ( जातश्वासावुक्षा च नुवान ५६ ) महोक्षः, वृद्धोक्षः, उपशुनं उतरानी पासे ( शुनः समीपं ) गोष्ठश्व. माणुने। सुतरे, अर्थात आणसु माणुस गोष्ठे श्वा ) (तु। ५. ५-४-७७ )
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy