SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 380 ६.६ सभासमां ने रात्रि पडेल अहन् आवे त्यारे ५] रात्र थाय छे. अहोरात्रः अहश्च रात्रिश्च. (पा. ५-४-८७ अहःसर्वैकदेशसंख्यातपुण्याचरात्रिः) (ग) राजन् शम्नु राज थाय छे. मगधानां राजा मगधराजः, अयोध्यायाः राजा अयोध्याराजः (घ) सखिर्नु सख थाय छे. अर्जुनस्य सखा, अर्जुनसखः अहन्तुं अहः थाय छे. ( द्वयोरहोः समाहारः द्वयहः, एकाहः, सप्ताहः, पुण्यमहः पुण्याहः ( पा. ५-४-८१, राजाहः सखिभ्यष्टच ) પણ જે સન પૂવ અવ્યય, વિભાગ દેખાડનાર શબ્દ सर्व अ२ सभासने अन्त तति प्रत्यय सातो हाय અને તેનું પૂર્વપદ સંખ્યાવાચક વિશેષણ હોય તો તેને अह्न थाय छ. म अतिक्रान्तमहः अत्यह्नः, पूर्वमहः पूर्वाह्नाः, मध्यमः मध्याह्नः, अपरमह्नः अपराह्नः, सर्वमह्नः, सर्वाह्नः, द्वयोरह्नोः भव द्वयह्नः संख्यात शहाय त्यारे ॥ ३२॥२ विक्ष्ये थाय छे. संख्यातमह्नः संख्याताहः-हः (पा. ८-४-७ अहोदन्तात् ) (च) अंगुलिनी पडेटा संध्यावाय शम् अगर अव्यय आवे तो अंगुल थाय छे. चतस्रोङ्गुलयः प्रमाणमस्य चतुरङ्गुलं दण्डं, प्रतिगतमंगुलिभ्यः प्रत्यगुलं (५५. ५-४-८९ तत्पु रुषास्यांङगुलः संख्याव्ययादेः ) (छ) तक्षन् 'सुथा२'नी पडेयां ग्राम अने कौट श६ यावे तो तक्ष थाय छे. ग्रामस्य तक्षा ग्रामतक्षः, कौटश्चासौ तक्षा च कौटतक्षः
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy