SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ૨૭૮ ४२३ दृ (मा.) स्मि, पू, अङ्ग् , प्रच्छ्, ऋ, अश, कृ, गृ भने धृ मेटा धातुमाने इ सागे छे. दृ-दिदरिषते, स्मि-सिस्मयिषते, अज्-अजिगिषति, पू-(१ आ.) पिपविषते (८ 8.) पुपूषति-ते, प्रच्छ्-पिपृच्छिषति, ऋ-अरिरिषति-ते, अश्-अशिशिषते, कृ (९ ५.) चिकरिषति (e 8.) चिकरि-री-षति-ते-चिकीर्षति । गू (६५.) जिगरिषति, जिगलिषति, धृ (१-७., १-मा. ) - दीधीर्षति-ते. ४२४ ऋ अथवा इव ने स-ते छे सेवा धातुमा, वृ, दम्भ, त्रि, યુ, ” અને જૂનું એટલા ધાતુઓને ૨ વિકલ્પ લાગે છે; તથા तन् , पत् , कृत् , वृत् , कृद् , नृत्ने ५९ मा नियम सामु पडे छ. त्रि शिश्रीषति-शिश्रयिषति दिव दुयूषति–दिदविषति युयूषति-यियविषति बुभूर्षति-ते, बिभरिषति-ते तितांसति-ते तितंसति-ते तितनिषति-ते पित्सति पिपतिषति चिकर्तिषति-चिकृत्सति चिचर्तिषति-चिचुत्सति चिच्छर्दिषति-ते चिच्छृत्सति-ते नृत् निनतिषति-निनृत्सति ૪૨૫ ધાતુઓના ગુણ કરવા વિષેના સામાન્ય નિયમને નીચેના सवा छे. FREE
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy