________________
૨૧૫
ते
प्रमाणे हि · भास' ३५ जिहि शत पछी जिषि
.
चिक्यिम
चिक्य
उले चिचाय
चिकाय
पु. से.१. वि. म.प.
उन्ले पु. जिघाय जिघ्यतुः जिघ्युः २७२ चि धातुना मे मेवामेला ३५॥ याय छः चिचि अने चिकि ।
પ્રત્યય લાગતી વખતે ૨૭૧માં આપેલ નિયમ લાગુ પડે છે. पु. मे.व. वि .
स.व. औचिचाय-चिचय चिच्यिव_ चिच्यिम
चिकाय-चिकय चिक्यिव । चिचयिथ-चिचेथ । चिच्यथुः चिच्य । चिकयिथ-चिकेथ । चिक्यथुः
चिच्यतुः । चिच्युः
चिक्यतुः । चिक्युः ૨૭૩ 5 જવું. આ ધાતુને ઉલ્લેખ નિયમ ૨૬૫માં કર્યો છે. આ
ધાતુને જ પહેલાં ૬ ખાસ લાગે છે. Y. मे.व. वि. म.व. आर आरिव
आरिम २०ले आरिथ आरथुः
भार २७४ गम् , हन् , जन् , खन् भने घस् धातुआना पान्त्य अने।
स्व२था २३ यता अविडारी प्रत्यय पूर्व सो५ थाय छे. हन् धातुना हने। सत्र घ ४२व। ५९ छे. जन् धातुन अने। લેપ થતાં જ્ઞ અને ન્ જોડાય છે, તેથી તેને બદલે મૂકવાને
आर
आरतुः
आरुः