SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ २३० वश् (५.) ४२७। १२वी. या धातुना वन। अविवारी प्रत्यये। પહેલાં ર થાય છે. એ.વ. દ્વિવ. બ.વ. म.व. वर्तमान श्रीने पुरुष वष्टि उष्टः उशन्ति सनतन , अवट-ड् औष्टाम् औशन् माज्ञार्थ , वष्टु उष्टाम् उशन्तु विध्ययं , उश्यात् उश्याताम् उपयुः આજ્ઞાર્થ બીજા પુરુષ એકવચનનું રૂપ રહિ છે. ૨૩૧ ઝૂ (ઉ.) વ્યંજનથી શરૂ થતા અવિકારી પ્રત્યયો પૂર્વે આ ધાતુને ई दागे छे. पतमान ( ५२२५४ ) मे.व. म.व. ब्रवीमि बवः ब्रवीषि-आस्थ ब्रूथ:-आहथुः ब्रूथ ब्रवीति-आह ब्रूतः-आहतुः ब्रुवन्ति-आहुः આત્મપદ पु. स.व. वि . म.व. ब्रुवे ब्रूवहे दिव. ब्रमः ब्रमहे ब्रूष्वे ब्रूषे ब्रुवाथे ब्रुवाते उनले ब्रूते ब्रुवते (પરઐપદ બીજા પુરુષ એ.વ. અને દિવ. તેમજ ત્રીજા પુરુષમાં આ ધાતુ વિકલ્પ રૂપ લે છે.) सनातन ( ५२२५४ ) दिव. म.व. अब्रवम् अब्रूव अब्रूम अब्रवीत अब्रूतम् -- अब्रत अब्रवीत् अब्रूताम् अब्रुवन् मे.व.
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy