SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 800 विंशतिथा नवति सुधानां ३थे। समा अने स्त्रीलिंगमा याय छ. कभी विंशति (मति प्रमाणे) विंशति ( मति प्रभार) . विंशतिः विंशतिम् षष्टि, सप्तति, अशीति भने नवतिना ३. मा प्रमाणे ४३५i. 2. विंशतये-त्यै विंशतये-त्यै पं.५. विंशतः-विंशत्याः स. विंशतो-विंशत्याम् सं. विंशते त्रिंशत् (मरुत् प्रमाणे) પ્રસં. દિ. તૃ૦ ચ૦ ૫૦ષ૦ સ. त्रिंशत्-द् त्रिंशतम् त्रिंशता त्रिंशते त्रिंशतः त्रिंशति (चत्वारिंशत् भने पञ्चाशत्ना ३५॥ ५२ प्रमाणे ४२वां.) ૧૫૫ સો ઉપરની કોઈ પણ સંખ્યા સંસ્કૃત ભાષામાં શબ્દોમાં લખવી. હેય, તે પ્રત્યેક દશકની રકમ સાથે કિ અગર ઉત્તર શબ્દ જોડીને લખવામાં આવે છે. અહીં નીચે આપેલા દાખલા. યાદ રાખવાથી તેની સમજણ પડશે. . १५९ नवपञ्चाशदधिकं शतं अथवा नवपञ्चाशदधिक शतं । २७७४ चतुर्सप्तत्यधिकसप्तशताधिकद्विसहस्रम् । २३६८२५ पञ्चविंशत्यधिकाटशताधिकषट्त्रिंशत्सहस्राधिकद्विलक्षम् । आम ६२४ ६शनी, सोनी, अने गरी संध्या पछी अधिक लेता rg. वणी अधिकनी घ8 उत्तर ५९ लेडीय छे. भः ६८२२ मेटर द्वाविंशत्युत्तराष्टशतोत्तरषट्सझनम् । स२ च भूमीन पर समायः छ. अष्टषष्टिः च शतानि द्वाविंशतिश्च ।
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy