________________
૧૦૦
वीसभी. १९, २९, ३९, ४९, ५९, ६९, ७९, ८९, ९९न રૂપા કરતી વખતે તેમની પછીના આંકડાની સંખ્યાના શબ્દની पूर्वे एकोन, ऊन भने एकान्न राहो भूस्वामां आवे छे.] [ १२, २२, ३२नी संख्यामा '२' ४२, ५२, ६२, ७२भां द्वा तथा द्वि यावे छे. ८२मां इ द्वि भुाय छे. ]
भाटे द्वा भावे छे, અને
तेन प्रमाणे १३, २३ अने ३३भां '३' ने भाटे त्रयस् श यावे छे. ४३, ५३, ६३, ७३ अने ९३मां त्रयस् भने त्रि બન્ને મુકાય છે. ૮રૂમાં ફક્ત ત્રિ મુકાય છે.
१८, २८, ३८भां ‘८’ने भाटे अष्टा सेवा. ४८, ५८, ६८, ७८, अने ९८मां अष्ट तथा अष्टा, भने ८८मां अष्ट सेवा. भाञ्जीनी पीक संख्या त्रीस त्रिंशत्, ४० चत्वारिंशत्, ५० पञ्चाशत्, ६० षष्टि, ७० सप्तति, ८० अशीति, ९० नवति, १०० शत પૂર્વે એકથી દશ સુધીના આપેલા શબ્દો મૂકીને બનાવી લેવો. २१ एकविंशति
एकविंश - विंशतितम
द्वाविंश त्रयोविंश
षड्विंशसप्तविंशअष्टाविंश
नवविंश
""
एकोन - ऊन - एकान्नविंश - "
त्रिंश - त्रिंशत्तम
२२ द्वाविंशति २३ त्रयोविंशति
२६ षड्विंशति
२७ सप्तविंशति
२८
अष्टाविंशति
२९
नवविंशति
एकोन - ऊन- एकान्नविंशति
-
"
"
,,
"
,,
३० त्रिंशत्
[ त्रिंशत्ना संध्यपूरम्भां छेट्यो तू बीडी लय छे अगर विस्ये તમ ઉમેરાય છે. તેનું સ્ત્રીલિંગનું
રૂપ ક્રૂ લગાડીને કરવામાં
यावे छे. त्रिंशी - त्रिंशत्तमी ]