SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ॥ श्री सिद्धचक्रगुणोनुं स्तोत्र.॥ १२ अर्हद्गुणाःअशोकाख्यं वृक्षं सुरविरचितं पुष्पनिकरं, ' ध्वनिं दिव्यं श्रव्यं रुचिरचमरावासनवरम्।। वपुर्भासंभारं मधुररवं दुन्दुभिमथ, प्रभोः प्रेक्ष्यच्छत्रत्रयमधिमनः कस्य न मुदः॥१॥ अशोकवृक्षः सुरपुष्पवृष्टि दिव्यध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥२॥ अपायापगमो ज्ञानं, पूजा वचनमेव च । श्रीमतीर्थकृतां नित्यं, सर्वेभ्योऽप्यतिशेरते ॥३॥ ८सिद्धगुणाः अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् । ૧૧
SR No.022958
Book TitleNavpadmay Siddhachakra Aradhan Vidhi
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherManeklalbhai Mansukhbhai
Publication Year
Total Pages416
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy