SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (ङ) कविवर श्रीसूरचन्द्र * विनिर्मित द्विछंदोमय शांतिनाथस्तवगर्भितअजितजिनस्तव — ( उपजाति - विश्वप्रभुं । सेनमही न नाथं, सुवंशजं पङ्कजडत्वहारम् । श्रीभास्करं श्रीअजितं च भूया, आनन्दकन्दं त्वचिरेणतायं ॥ १ ॥ wwwwwww wwwwwww wwww w ) यम् । जनाशुधीशं करमंशुकान्ति, वन्दे महाशान्तिमहं सदा ( १ सुरासुरक्ष्मापनराह्यधीश - संसेवितं श्रीसुमनःप्रभुं च ॥ २ ww ॥ युग्मम् ॥ wwwww www ( शार्दूलविक्रीडित ) - वर्ण्यस्वर्णसवर्ण रुक्सम गुणक्षेत्रं रसारम्यको, www ww जन्मानन्तसमुद्रसज्जतरणिः सारङ्गर (1२1) ङ्गाकरः । दुष्कर्मालिरिपुप्रवारकतमः संहारता कारिक WW ww www www स्त्राणं मां करुणास्पदं ह्यजितराट्र सूरोऽवतात्तामसात् ॥ ३॥ ww मिथ्यात्वद्रुमभङ्गवारणनिभं रङ्गेण भव्यप्रदं, www W m सन्नित्यं सुखभङ्गिभद्र बिनिकाद्यं संतुतं सन्त ( | ३ |युग्मम् ) तम् wwww w मोहाद्रि स्वरुकं । शिवं खरनिभच्छेदं क्षमं वज्रसहन्ताभोगविधिं वरं नमनमश्रीबन्धुरं चाजितम् ॥ ॥ ४ ॥ wwww * આ કવિવરનીજ કૃતિ ૩ હજાર શ્લોક પ્રમાણ ‘સ્થૂલભદ્રગુણમાલા પ્રકરણ” ની પ્રેસ કોપી ‘યશોવિજયગ્રંથમાલા-ભાવનગરના સંચાલક શ્રીમાન્ અભયચંદ ભગવાનદાસ ગાંધી પાસે છે. † જે અક્ષરોના નીચે કાળી લીટી કરેલ છે. તે અક્ષરોને જુદા કરી લેવાથી અનુષ્ટુપ ૧૩ શ્ર્લોકનો શાંતિ જિનસ્તવ જુદો થાય છે. જે એના પાછળ આપેલ છે. † स्वरुकं-वज्रं ।
SR No.022908
Book TitleYugpradhan Jinchandrasuri
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherPaydhuni Mahavirswami Jain Derasar
Publication Year1962
Total Pages440
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy